Declension table of ?śanipradoṣavrata

Deva

NeuterSingularDualPlural
Nominativeśanipradoṣavratam śanipradoṣavrate śanipradoṣavratāni
Vocativeśanipradoṣavrata śanipradoṣavrate śanipradoṣavratāni
Accusativeśanipradoṣavratam śanipradoṣavrate śanipradoṣavratāni
Instrumentalśanipradoṣavratena śanipradoṣavratābhyām śanipradoṣavrataiḥ
Dativeśanipradoṣavratāya śanipradoṣavratābhyām śanipradoṣavratebhyaḥ
Ablativeśanipradoṣavratāt śanipradoṣavratābhyām śanipradoṣavratebhyaḥ
Genitiveśanipradoṣavratasya śanipradoṣavratayoḥ śanipradoṣavratānām
Locativeśanipradoṣavrate śanipradoṣavratayoḥ śanipradoṣavrateṣu

Compound śanipradoṣavrata -

Adverb -śanipradoṣavratam -śanipradoṣavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria