Declension table of ?śanipradoṣa

Deva

MasculineSingularDualPlural
Nominativeśanipradoṣaḥ śanipradoṣau śanipradoṣāḥ
Vocativeśanipradoṣa śanipradoṣau śanipradoṣāḥ
Accusativeśanipradoṣam śanipradoṣau śanipradoṣān
Instrumentalśanipradoṣeṇa śanipradoṣābhyām śanipradoṣaiḥ śanipradoṣebhiḥ
Dativeśanipradoṣāya śanipradoṣābhyām śanipradoṣebhyaḥ
Ablativeśanipradoṣāt śanipradoṣābhyām śanipradoṣebhyaḥ
Genitiveśanipradoṣasya śanipradoṣayoḥ śanipradoṣāṇām
Locativeśanipradoṣe śanipradoṣayoḥ śanipradoṣeṣu

Compound śanipradoṣa -

Adverb -śanipradoṣam -śanipradoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria