Declension table of ?śanaiścarapūjā

Deva

FeminineSingularDualPlural
Nominativeśanaiścarapūjā śanaiścarapūje śanaiścarapūjāḥ
Vocativeśanaiścarapūje śanaiścarapūje śanaiścarapūjāḥ
Accusativeśanaiścarapūjām śanaiścarapūje śanaiścarapūjāḥ
Instrumentalśanaiścarapūjayā śanaiścarapūjābhyām śanaiścarapūjābhiḥ
Dativeśanaiścarapūjāyai śanaiścarapūjābhyām śanaiścarapūjābhyaḥ
Ablativeśanaiścarapūjāyāḥ śanaiścarapūjābhyām śanaiścarapūjābhyaḥ
Genitiveśanaiścarapūjāyāḥ śanaiścarapūjayoḥ śanaiścarapūjānām
Locativeśanaiścarapūjāyām śanaiścarapūjayoḥ śanaiścarapūjāsu

Adverb -śanaiścarapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria