Declension table of ?śanairbhāva

Deva

MasculineSingularDualPlural
Nominativeśanairbhāvaḥ śanairbhāvau śanairbhāvāḥ
Vocativeśanairbhāva śanairbhāvau śanairbhāvāḥ
Accusativeśanairbhāvam śanairbhāvau śanairbhāvān
Instrumentalśanairbhāveṇa śanairbhāvābhyām śanairbhāvaiḥ śanairbhāvebhiḥ
Dativeśanairbhāvāya śanairbhāvābhyām śanairbhāvebhyaḥ
Ablativeśanairbhāvāt śanairbhāvābhyām śanairbhāvebhyaḥ
Genitiveśanairbhāvasya śanairbhāvayoḥ śanairbhāvāṇām
Locativeśanairbhāve śanairbhāvayoḥ śanairbhāveṣu

Compound śanairbhāva -

Adverb -śanairbhāvam -śanairbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria