Declension table of ?śamyoṣa

Deva

MasculineSingularDualPlural
Nominativeśamyoṣaḥ śamyoṣau śamyoṣāḥ
Vocativeśamyoṣa śamyoṣau śamyoṣāḥ
Accusativeśamyoṣam śamyoṣau śamyoṣān
Instrumentalśamyoṣeṇa śamyoṣābhyām śamyoṣaiḥ śamyoṣebhiḥ
Dativeśamyoṣāya śamyoṣābhyām śamyoṣebhyaḥ
Ablativeśamyoṣāt śamyoṣābhyām śamyoṣebhyaḥ
Genitiveśamyoṣasya śamyoṣayoḥ śamyoṣāṇām
Locativeśamyoṣe śamyoṣayoḥ śamyoṣeṣu

Compound śamyoṣa -

Adverb -śamyoṣam -śamyoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria