Declension table of ?śamyāparāvyādhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śamyāparāvyādhaḥ | śamyāparāvyādhau | śamyāparāvyādhāḥ |
Vocative | śamyāparāvyādha | śamyāparāvyādhau | śamyāparāvyādhāḥ |
Accusative | śamyāparāvyādham | śamyāparāvyādhau | śamyāparāvyādhān |
Instrumental | śamyāparāvyādhena | śamyāparāvyādhābhyām | śamyāparāvyādhaiḥ |
Dative | śamyāparāvyādhāya | śamyāparāvyādhābhyām | śamyāparāvyādhebhyaḥ |
Ablative | śamyāparāvyādhāt | śamyāparāvyādhābhyām | śamyāparāvyādhebhyaḥ |
Genitive | śamyāparāvyādhasya | śamyāparāvyādhayoḥ | śamyāparāvyādhānām |
Locative | śamyāparāvyādhe | śamyāparāvyādhayoḥ | śamyāparāvyādheṣu |