Declension table of ?śamyāparāvyādha

Deva

MasculineSingularDualPlural
Nominativeśamyāparāvyādhaḥ śamyāparāvyādhau śamyāparāvyādhāḥ
Vocativeśamyāparāvyādha śamyāparāvyādhau śamyāparāvyādhāḥ
Accusativeśamyāparāvyādham śamyāparāvyādhau śamyāparāvyādhān
Instrumentalśamyāparāvyādhena śamyāparāvyādhābhyām śamyāparāvyādhaiḥ śamyāparāvyādhebhiḥ
Dativeśamyāparāvyādhāya śamyāparāvyādhābhyām śamyāparāvyādhebhyaḥ
Ablativeśamyāparāvyādhāt śamyāparāvyādhābhyām śamyāparāvyādhebhyaḥ
Genitiveśamyāparāvyādhasya śamyāparāvyādhayoḥ śamyāparāvyādhānām
Locativeśamyāparāvyādhe śamyāparāvyādhayoḥ śamyāparāvyādheṣu

Compound śamyāparāvyādha -

Adverb -śamyāparāvyādham -śamyāparāvyādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria