Declension table of ?śamyāpāta

Deva

MasculineSingularDualPlural
Nominativeśamyāpātaḥ śamyāpātau śamyāpātāḥ
Vocativeśamyāpāta śamyāpātau śamyāpātāḥ
Accusativeśamyāpātam śamyāpātau śamyāpātān
Instrumentalśamyāpātena śamyāpātābhyām śamyāpātaiḥ śamyāpātebhiḥ
Dativeśamyāpātāya śamyāpātābhyām śamyāpātebhyaḥ
Ablativeśamyāpātāt śamyāpātābhyām śamyāpātebhyaḥ
Genitiveśamyāpātasya śamyāpātayoḥ śamyāpātānām
Locativeśamyāpāte śamyāpātayoḥ śamyāpāteṣu

Compound śamyāpāta -

Adverb -śamyāpātam -śamyāpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria