Declension table of ?śamyānipāta

Deva

MasculineSingularDualPlural
Nominativeśamyānipātaḥ śamyānipātau śamyānipātāḥ
Vocativeśamyānipāta śamyānipātau śamyānipātāḥ
Accusativeśamyānipātam śamyānipātau śamyānipātān
Instrumentalśamyānipātena śamyānipātābhyām śamyānipātaiḥ śamyānipātebhiḥ
Dativeśamyānipātāya śamyānipātābhyām śamyānipātebhyaḥ
Ablativeśamyānipātāt śamyānipātābhyām śamyānipātebhyaḥ
Genitiveśamyānipātasya śamyānipātayoḥ śamyānipātānām
Locativeśamyānipāte śamyānipātayoḥ śamyānipāteṣu

Compound śamyānipāta -

Adverb -śamyānipātam -śamyānipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria