Declension table of ?śamyāgrāha

Deva

MasculineSingularDualPlural
Nominativeśamyāgrāhaḥ śamyāgrāhau śamyāgrāhāḥ
Vocativeśamyāgrāha śamyāgrāhau śamyāgrāhāḥ
Accusativeśamyāgrāham śamyāgrāhau śamyāgrāhān
Instrumentalśamyāgrāheṇa śamyāgrāhābhyām śamyāgrāhaiḥ śamyāgrāhebhiḥ
Dativeśamyāgrāhāya śamyāgrāhābhyām śamyāgrāhebhyaḥ
Ablativeśamyāgrāhāt śamyāgrāhābhyām śamyāgrāhebhyaḥ
Genitiveśamyāgrāhasya śamyāgrāhayoḥ śamyāgrāhāṇām
Locativeśamyāgrāhe śamyāgrāhayoḥ śamyāgrāheṣu

Compound śamyāgrāha -

Adverb -śamyāgrāham -śamyāgrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria