Declension table of ?śampaka

Deva

MasculineSingularDualPlural
Nominativeśampakaḥ śampakau śampakāḥ
Vocativeśampaka śampakau śampakāḥ
Accusativeśampakam śampakau śampakān
Instrumentalśampakena śampakābhyām śampakaiḥ śampakebhiḥ
Dativeśampakāya śampakābhyām śampakebhyaḥ
Ablativeśampakāt śampakābhyām śampakebhyaḥ
Genitiveśampakasya śampakayoḥ śampakānām
Locativeśampake śampakayoḥ śampakeṣu

Compound śampaka -

Adverb -śampakam -śampakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria