Declension table of ?śampāta

Deva

MasculineSingularDualPlural
Nominativeśampātaḥ śampātau śampātāḥ
Vocativeśampāta śampātau śampātāḥ
Accusativeśampātam śampātau śampātān
Instrumentalśampātena śampātābhyām śampātaiḥ śampātebhiḥ
Dativeśampātāya śampātābhyām śampātebhyaḥ
Ablativeśampātāt śampātābhyām śampātebhyaḥ
Genitiveśampātasya śampātayoḥ śampātānām
Locativeśampāte śampātayoḥ śampāteṣu

Compound śampāta -

Adverb -śampātam -śampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria