Declension table of ?śampāka

Deva

MasculineSingularDualPlural
Nominativeśampākaḥ śampākau śampākāḥ
Vocativeśampāka śampākau śampākāḥ
Accusativeśampākam śampākau śampākān
Instrumentalśampākena śampākābhyām śampākaiḥ
Dativeśampākāya śampākābhyām śampākebhyaḥ
Ablativeśampākāt śampākābhyām śampākebhyaḥ
Genitiveśampākasya śampākayoḥ śampākānām
Locativeśampāke śampākayoḥ śampākeṣu

Compound śampāka -

Adverb -śampākam -śampākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria