Declension table of ?śamopanyāsa

Deva

MasculineSingularDualPlural
Nominativeśamopanyāsaḥ śamopanyāsau śamopanyāsāḥ
Vocativeśamopanyāsa śamopanyāsau śamopanyāsāḥ
Accusativeśamopanyāsam śamopanyāsau śamopanyāsān
Instrumentalśamopanyāsena śamopanyāsābhyām śamopanyāsaiḥ śamopanyāsebhiḥ
Dativeśamopanyāsāya śamopanyāsābhyām śamopanyāsebhyaḥ
Ablativeśamopanyāsāt śamopanyāsābhyām śamopanyāsebhyaḥ
Genitiveśamopanyāsasya śamopanyāsayoḥ śamopanyāsānām
Locativeśamopanyāse śamopanyāsayoḥ śamopanyāseṣu

Compound śamopanyāsa -

Adverb -śamopanyāsam -śamopanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria