Declension table of ?śamitavya

Deva

NeuterSingularDualPlural
Nominativeśamitavyam śamitavye śamitavyāni
Vocativeśamitavya śamitavye śamitavyāni
Accusativeśamitavyam śamitavye śamitavyāni
Instrumentalśamitavyena śamitavyābhyām śamitavyaiḥ
Dativeśamitavyāya śamitavyābhyām śamitavyebhyaḥ
Ablativeśamitavyāt śamitavyābhyām śamitavyebhyaḥ
Genitiveśamitavyasya śamitavyayoḥ śamitavyānām
Locativeśamitavye śamitavyayoḥ śamitavyeṣu

Compound śamitavya -

Adverb -śamitavyam -śamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria