Declension table of ?śamitavya

Deva

MasculineSingularDualPlural
Nominativeśamitavyaḥ śamitavyau śamitavyāḥ
Vocativeśamitavya śamitavyau śamitavyāḥ
Accusativeśamitavyam śamitavyau śamitavyān
Instrumentalśamitavyena śamitavyābhyām śamitavyaiḥ
Dativeśamitavyāya śamitavyābhyām śamitavyebhyaḥ
Ablativeśamitavyāt śamitavyābhyām śamitavyebhyaḥ
Genitiveśamitavyasya śamitavyayoḥ śamitavyānām
Locativeśamitavye śamitavyayoḥ śamitavyeṣu

Compound śamitavya -

Adverb -śamitavyam -śamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria