Declension table of ?śamitaruci

Deva

NeuterSingularDualPlural
Nominativeśamitaruci śamitarucinī śamitarucīni
Vocativeśamitaruci śamitarucinī śamitarucīni
Accusativeśamitaruci śamitarucinī śamitarucīni
Instrumentalśamitarucinā śamitarucibhyām śamitarucibhiḥ
Dativeśamitarucine śamitarucibhyām śamitarucibhyaḥ
Ablativeśamitarucinaḥ śamitarucibhyām śamitarucibhyaḥ
Genitiveśamitarucinaḥ śamitarucinoḥ śamitarucīnām
Locativeśamitarucini śamitarucinoḥ śamitaruciṣu

Compound śamitaruci -

Adverb -śamitaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria