Declension table of śamita

Deva

MasculineSingularDualPlural
Nominativeśamitaḥ śamitau śamitāḥ
Vocativeśamita śamitau śamitāḥ
Accusativeśamitam śamitau śamitān
Instrumentalśamitena śamitābhyām śamitaiḥ
Dativeśamitāya śamitābhyām śamitebhyaḥ
Ablativeśamitāt śamitābhyām śamitebhyaḥ
Genitiveśamitasya śamitayoḥ śamitānām
Locativeśamite śamitayoḥ śamiteṣu

Compound śamita -

Adverb -śamitam -śamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria