Declension table of śamitṛ

Deva

NeuterSingularDualPlural
Nominativeśamitṛ śamitṛṇī śamitṝṇi
Vocativeśamitṛ śamitṛṇī śamitṝṇi
Accusativeśamitṛ śamitṛṇī śamitṝṇi
Instrumentalśamitṛṇā śamitṛbhyām śamitṛbhiḥ
Dativeśamitṛṇe śamitṛbhyām śamitṛbhyaḥ
Ablativeśamitṛṇaḥ śamitṛbhyām śamitṛbhyaḥ
Genitiveśamitṛṇaḥ śamitṛṇoḥ śamitṝṇām
Locativeśamitṛṇi śamitṛṇoḥ śamitṛṣu

Compound śamitṛ -

Adverb -śamitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria