Declension table of śamitṛ

Deva

MasculineSingularDualPlural
Nominativeśamitā śamitārau śamitāraḥ
Vocativeśamitaḥ śamitārau śamitāraḥ
Accusativeśamitāram śamitārau śamitṝn
Instrumentalśamitrā śamitṛbhyām śamitṛbhiḥ
Dativeśamitre śamitṛbhyām śamitṛbhyaḥ
Ablativeśamituḥ śamitṛbhyām śamitṛbhyaḥ
Genitiveśamituḥ śamitroḥ śamitṝṇām
Locativeśamitari śamitroḥ śamitṛṣu

Compound śamitṛ -

Adverb -śamitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria