Declension table of ?śamīvatā

Deva

FeminineSingularDualPlural
Nominativeśamīvatā śamīvate śamīvatāḥ
Vocativeśamīvate śamīvate śamīvatāḥ
Accusativeśamīvatām śamīvate śamīvatāḥ
Instrumentalśamīvatayā śamīvatābhyām śamīvatābhiḥ
Dativeśamīvatāyai śamīvatābhyām śamīvatābhyaḥ
Ablativeśamīvatāyāḥ śamīvatābhyām śamīvatābhyaḥ
Genitiveśamīvatāyāḥ śamīvatayoḥ śamīvatānām
Locativeśamīvatāyām śamīvatayoḥ śamīvatāsu

Adverb -śamīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria