Declension table of ?śamīvat

Deva

MasculineSingularDualPlural
Nominativeśamīvān śamīvantau śamīvantaḥ
Vocativeśamīvan śamīvantau śamīvantaḥ
Accusativeśamīvantam śamīvantau śamīvataḥ
Instrumentalśamīvatā śamīvadbhyām śamīvadbhiḥ
Dativeśamīvate śamīvadbhyām śamīvadbhyaḥ
Ablativeśamīvataḥ śamīvadbhyām śamīvadbhyaḥ
Genitiveśamīvataḥ śamīvatoḥ śamīvatām
Locativeśamīvati śamīvatoḥ śamīvatsu

Compound śamīvat -

Adverb -śamīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria