Declension table of ?śamīvṛkṣa

Deva

MasculineSingularDualPlural
Nominativeśamīvṛkṣaḥ śamīvṛkṣau śamīvṛkṣāḥ
Vocativeśamīvṛkṣa śamīvṛkṣau śamīvṛkṣāḥ
Accusativeśamīvṛkṣam śamīvṛkṣau śamīvṛkṣān
Instrumentalśamīvṛkṣeṇa śamīvṛkṣābhyām śamīvṛkṣaiḥ
Dativeśamīvṛkṣāya śamīvṛkṣābhyām śamīvṛkṣebhyaḥ
Ablativeśamīvṛkṣāt śamīvṛkṣābhyām śamīvṛkṣebhyaḥ
Genitiveśamīvṛkṣasya śamīvṛkṣayoḥ śamīvṛkṣāṇām
Locativeśamīvṛkṣe śamīvṛkṣayoḥ śamīvṛkṣeṣu

Compound śamīvṛkṣa -

Adverb -śamīvṛkṣam -śamīvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria