Declension table of ?śamītaru

Deva

NeuterSingularDualPlural
Nominativeśamītaru śamītaruṇī śamītarūṇi
Vocativeśamītaru śamītaruṇī śamītarūṇi
Accusativeśamītaru śamītaruṇī śamītarūṇi
Instrumentalśamītaruṇā śamītarubhyām śamītarubhiḥ
Dativeśamītaruṇe śamītarubhyām śamītarubhyaḥ
Ablativeśamītaruṇaḥ śamītarubhyām śamītarubhyaḥ
Genitiveśamītaruṇaḥ śamītaruṇoḥ śamītarūṇām
Locativeśamītaruṇi śamītaruṇoḥ śamītaruṣu

Compound śamītaru -

Adverb -śamītaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria