Declension table of ?śamīparṇa

Deva

NeuterSingularDualPlural
Nominativeśamīparṇam śamīparṇe śamīparṇāni
Vocativeśamīparṇa śamīparṇe śamīparṇāni
Accusativeśamīparṇam śamīparṇe śamīparṇāni
Instrumentalśamīparṇena śamīparṇābhyām śamīparṇaiḥ
Dativeśamīparṇāya śamīparṇābhyām śamīparṇebhyaḥ
Ablativeśamīparṇāt śamīparṇābhyām śamīparṇebhyaḥ
Genitiveśamīparṇasya śamīparṇayoḥ śamīparṇānām
Locativeśamīparṇe śamīparṇayoḥ śamīparṇeṣu

Compound śamīparṇa -

Adverb -śamīparṇam -śamīparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria