Declension table of ?śamīlūna

Deva

NeuterSingularDualPlural
Nominativeśamīlūnam śamīlūne śamīlūnāni
Vocativeśamīlūna śamīlūne śamīlūnāni
Accusativeśamīlūnam śamīlūne śamīlūnāni
Instrumentalśamīlūnena śamīlūnābhyām śamīlūnaiḥ
Dativeśamīlūnāya śamīlūnābhyām śamīlūnebhyaḥ
Ablativeśamīlūnāt śamīlūnābhyām śamīlūnebhyaḥ
Genitiveśamīlūnasya śamīlūnayoḥ śamīlūnānām
Locativeśamīlūne śamīlūnayoḥ śamīlūneṣu

Compound śamīlūna -

Adverb -śamīlūnam -śamīlūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria