Declension table of ?śamīlūna

Deva

MasculineSingularDualPlural
Nominativeśamīlūnaḥ śamīlūnau śamīlūnāḥ
Vocativeśamīlūna śamīlūnau śamīlūnāḥ
Accusativeśamīlūnam śamīlūnau śamīlūnān
Instrumentalśamīlūnena śamīlūnābhyām śamīlūnaiḥ śamīlūnebhiḥ
Dativeśamīlūnāya śamīlūnābhyām śamīlūnebhyaḥ
Ablativeśamīlūnāt śamīlūnābhyām śamīlūnebhyaḥ
Genitiveśamīlūnasya śamīlūnayoḥ śamīlūnānām
Locativeśamīlūne śamīlūnayoḥ śamīlūneṣu

Compound śamīlūna -

Adverb -śamīlūnam -śamīlūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria