Declension table of ?śamīkuṇa

Deva

MasculineSingularDualPlural
Nominativeśamīkuṇaḥ śamīkuṇau śamīkuṇāḥ
Vocativeśamīkuṇa śamīkuṇau śamīkuṇāḥ
Accusativeśamīkuṇam śamīkuṇau śamīkuṇān
Instrumentalśamīkuṇena śamīkuṇābhyām śamīkuṇaiḥ
Dativeśamīkuṇāya śamīkuṇābhyām śamīkuṇebhyaḥ
Ablativeśamīkuṇāt śamīkuṇābhyām śamīkuṇebhyaḥ
Genitiveśamīkuṇasya śamīkuṇayoḥ śamīkuṇānām
Locativeśamīkuṇe śamīkuṇayoḥ śamīkuṇeṣu

Compound śamīkuṇa -

Adverb -śamīkuṇam -śamīkuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria