Declension table of ?śamījāti

Deva

FeminineSingularDualPlural
Nominativeśamījātiḥ śamījātī śamījātayaḥ
Vocativeśamījāte śamījātī śamījātayaḥ
Accusativeśamījātim śamījātī śamījātīḥ
Instrumentalśamījātyā śamījātibhyām śamījātibhiḥ
Dativeśamījātyai śamījātaye śamījātibhyām śamījātibhyaḥ
Ablativeśamījātyāḥ śamījāteḥ śamījātibhyām śamījātibhyaḥ
Genitiveśamījātyāḥ śamījāteḥ śamījātyoḥ śamījātīnām
Locativeśamījātyām śamījātau śamījātyoḥ śamījātiṣu

Compound śamījāti -

Adverb -śamījāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria