Declension table of ?śamījātā

Deva

FeminineSingularDualPlural
Nominativeśamījātā śamījāte śamījātāḥ
Vocativeśamījāte śamījāte śamījātāḥ
Accusativeśamījātām śamījāte śamījātāḥ
Instrumentalśamījātayā śamījātābhyām śamījātābhiḥ
Dativeśamījātāyai śamījātābhyām śamījātābhyaḥ
Ablativeśamījātāyāḥ śamījātābhyām śamījātābhyaḥ
Genitiveśamījātāyāḥ śamījātayoḥ śamījātānām
Locativeśamījātāyām śamījātayoḥ śamījātāsu

Adverb -śamījātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria