Declension table of ?śamījāta

Deva

NeuterSingularDualPlural
Nominativeśamījātam śamījāte śamījātāni
Vocativeśamījāta śamījāte śamījātāni
Accusativeśamījātam śamījāte śamījātāni
Instrumentalśamījātena śamījātābhyām śamījātaiḥ
Dativeśamījātāya śamījātābhyām śamījātebhyaḥ
Ablativeśamījātāt śamījātābhyām śamījātebhyaḥ
Genitiveśamījātasya śamījātayoḥ śamījātānām
Locativeśamījāte śamījātayoḥ śamījāteṣu

Compound śamījāta -

Adverb -śamījātam -śamījātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria