Declension table of ?śamījāta

Deva

MasculineSingularDualPlural
Nominativeśamījātaḥ śamījātau śamījātāḥ
Vocativeśamījāta śamījātau śamījātāḥ
Accusativeśamījātam śamījātau śamījātān
Instrumentalśamījātena śamījātābhyām śamījātaiḥ śamījātebhiḥ
Dativeśamījātāya śamījātābhyām śamījātebhyaḥ
Ablativeśamījātāt śamījātābhyām śamījātebhyaḥ
Genitiveśamījātasya śamījātayoḥ śamījātānām
Locativeśamījāte śamījātayoḥ śamījāteṣu

Compound śamījāta -

Adverb -śamījātam -śamījātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria