Declension table of ?śamīgarbha

Deva

MasculineSingularDualPlural
Nominativeśamīgarbhaḥ śamīgarbhau śamīgarbhāḥ
Vocativeśamīgarbha śamīgarbhau śamīgarbhāḥ
Accusativeśamīgarbham śamīgarbhau śamīgarbhān
Instrumentalśamīgarbheṇa śamīgarbhābhyām śamīgarbhaiḥ śamīgarbhebhiḥ
Dativeśamīgarbhāya śamīgarbhābhyām śamīgarbhebhyaḥ
Ablativeśamīgarbhāt śamīgarbhābhyām śamīgarbhebhyaḥ
Genitiveśamīgarbhasya śamīgarbhayoḥ śamīgarbhāṇām
Locativeśamīgarbhe śamīgarbhayoḥ śamīgarbheṣu

Compound śamīgarbha -

Adverb -śamīgarbham -śamīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria