Declension table of ?śamīdhānya

Deva

NeuterSingularDualPlural
Nominativeśamīdhānyam śamīdhānye śamīdhānyāni
Vocativeśamīdhānya śamīdhānye śamīdhānyāni
Accusativeśamīdhānyam śamīdhānye śamīdhānyāni
Instrumentalśamīdhānyena śamīdhānyābhyām śamīdhānyaiḥ
Dativeśamīdhānyāya śamīdhānyābhyām śamīdhānyebhyaḥ
Ablativeśamīdhānyāt śamīdhānyābhyām śamīdhānyebhyaḥ
Genitiveśamīdhānyasya śamīdhānyayoḥ śamīdhānyānām
Locativeśamīdhānye śamīdhānyayoḥ śamīdhānyeṣu

Compound śamīdhānya -

Adverb -śamīdhānyam -śamīdhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria