Declension table of ?śamiṣṭha

Deva

NeuterSingularDualPlural
Nominativeśamiṣṭham śamiṣṭhe śamiṣṭhāni
Vocativeśamiṣṭha śamiṣṭhe śamiṣṭhāni
Accusativeśamiṣṭham śamiṣṭhe śamiṣṭhāni
Instrumentalśamiṣṭhena śamiṣṭhābhyām śamiṣṭhaiḥ
Dativeśamiṣṭhāya śamiṣṭhābhyām śamiṣṭhebhyaḥ
Ablativeśamiṣṭhāt śamiṣṭhābhyām śamiṣṭhebhyaḥ
Genitiveśamiṣṭhasya śamiṣṭhayoḥ śamiṣṭhānām
Locativeśamiṣṭhe śamiṣṭhayoḥ śamiṣṭheṣu

Compound śamiṣṭha -

Adverb -śamiṣṭham -śamiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria