Declension table of ?śambūputra

Deva

MasculineSingularDualPlural
Nominativeśambūputraḥ śambūputrau śambūputrāḥ
Vocativeśambūputra śambūputrau śambūputrāḥ
Accusativeśambūputram śambūputrau śambūputrān
Instrumentalśambūputreṇa śambūputrābhyām śambūputraiḥ śambūputrebhiḥ
Dativeśambūputrāya śambūputrābhyām śambūputrebhyaḥ
Ablativeśambūputrāt śambūputrābhyām śambūputrebhyaḥ
Genitiveśambūputrasya śambūputrayoḥ śambūputrāṇām
Locativeśambūputre śambūputrayoḥ śambūputreṣu

Compound śambūputra -

Adverb -śambūputram -śambūputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria