Declension table of ?śambūkapuṣpī

Deva

FeminineSingularDualPlural
Nominativeśambūkapuṣpī śambūkapuṣpyau śambūkapuṣpyaḥ
Vocativeśambūkapuṣpi śambūkapuṣpyau śambūkapuṣpyaḥ
Accusativeśambūkapuṣpīm śambūkapuṣpyau śambūkapuṣpīḥ
Instrumentalśambūkapuṣpyā śambūkapuṣpībhyām śambūkapuṣpībhiḥ
Dativeśambūkapuṣpyai śambūkapuṣpībhyām śambūkapuṣpībhyaḥ
Ablativeśambūkapuṣpyāḥ śambūkapuṣpībhyām śambūkapuṣpībhyaḥ
Genitiveśambūkapuṣpyāḥ śambūkapuṣpyoḥ śambūkapuṣpīṇām
Locativeśambūkapuṣpyām śambūkapuṣpyoḥ śambūkapuṣpīṣu

Compound śambūkapuṣpi - śambūkapuṣpī -

Adverb -śambūkapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria