Declension table of ?śambin

Deva

MasculineSingularDualPlural
Nominativeśambī śambinau śambinaḥ
Vocativeśambin śambinau śambinaḥ
Accusativeśambinam śambinau śambinaḥ
Instrumentalśambinā śambibhyām śambibhiḥ
Dativeśambine śambibhyām śambibhyaḥ
Ablativeśambinaḥ śambibhyām śambibhyaḥ
Genitiveśambinaḥ śambinoḥ śambinām
Locativeśambini śambinoḥ śambiṣu

Compound śambi -

Adverb -śambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria