Declension table of ?śambhūvartani

Deva

FeminineSingularDualPlural
Nominativeśambhūvartaniḥ śambhūvartanī śambhūvartanayaḥ
Vocativeśambhūvartane śambhūvartanī śambhūvartanayaḥ
Accusativeśambhūvartanim śambhūvartanī śambhūvartanīḥ
Instrumentalśambhūvartanyā śambhūvartanibhyām śambhūvartanibhiḥ
Dativeśambhūvartanyai śambhūvartanaye śambhūvartanibhyām śambhūvartanibhyaḥ
Ablativeśambhūvartanyāḥ śambhūvartaneḥ śambhūvartanibhyām śambhūvartanibhyaḥ
Genitiveśambhūvartanyāḥ śambhūvartaneḥ śambhūvartanyoḥ śambhūvartanīnām
Locativeśambhūvartanyām śambhūvartanau śambhūvartanyoḥ śambhūvartaniṣu

Compound śambhūvartani -

Adverb -śambhūvartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria