Declension table of ?śambhūnātha

Deva

MasculineSingularDualPlural
Nominativeśambhūnāthaḥ śambhūnāthau śambhūnāthāḥ
Vocativeśambhūnātha śambhūnāthau śambhūnāthāḥ
Accusativeśambhūnātham śambhūnāthau śambhūnāthān
Instrumentalśambhūnāthena śambhūnāthābhyām śambhūnāthaiḥ
Dativeśambhūnāthāya śambhūnāthābhyām śambhūnāthebhyaḥ
Ablativeśambhūnāthāt śambhūnāthābhyām śambhūnāthebhyaḥ
Genitiveśambhūnāthasya śambhūnāthayoḥ śambhūnāthānām
Locativeśambhūnāthe śambhūnāthayoḥ śambhūnātheṣu

Compound śambhūnātha -

Adverb -śambhūnātham -śambhūnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria