Declension table of ?śambhūnāthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śambhūnāthaḥ | śambhūnāthau | śambhūnāthāḥ |
Vocative | śambhūnātha | śambhūnāthau | śambhūnāthāḥ |
Accusative | śambhūnātham | śambhūnāthau | śambhūnāthān |
Instrumental | śambhūnāthena | śambhūnāthābhyām | śambhūnāthaiḥ |
Dative | śambhūnāthāya | śambhūnāthābhyām | śambhūnāthebhyaḥ |
Ablative | śambhūnāthāt | śambhūnāthābhyām | śambhūnāthebhyaḥ |
Genitive | śambhūnāthasya | śambhūnāthayoḥ | śambhūnāthānām |
Locative | śambhūnāthe | śambhūnāthayoḥ | śambhūnātheṣu |