Declension table of ?śambhū

Deva

MasculineSingularDualPlural
Nominativeśambhūḥ śambhuvau śambhuvaḥ
Vocativeśambhūḥ śambhu śambhuvau śambhuvaḥ
Accusativeśambhuvam śambhuvau śambhuvaḥ
Instrumentalśambhuvā śambhūbhyām śambhūbhiḥ
Dativeśambhuvai śambhuve śambhūbhyām śambhūbhyaḥ
Ablativeśambhuvāḥ śambhuvaḥ śambhūbhyām śambhūbhyaḥ
Genitiveśambhuvāḥ śambhuvaḥ śambhuvoḥ śambhūnām śambhuvām
Locativeśambhuvi śambhuvām śambhuvoḥ śambhūṣu

Compound śambhū -

Adverb -śambhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria