Declension table of ?śambhurāma

Deva

MasculineSingularDualPlural
Nominativeśambhurāmaḥ śambhurāmau śambhurāmāḥ
Vocativeśambhurāma śambhurāmau śambhurāmāḥ
Accusativeśambhurāmam śambhurāmau śambhurāmān
Instrumentalśambhurāmeṇa śambhurāmābhyām śambhurāmaiḥ śambhurāmebhiḥ
Dativeśambhurāmāya śambhurāmābhyām śambhurāmebhyaḥ
Ablativeśambhurāmāt śambhurāmābhyām śambhurāmebhyaḥ
Genitiveśambhurāmasya śambhurāmayoḥ śambhurāmāṇām
Locativeśambhurāme śambhurāmayoḥ śambhurāmeṣu

Compound śambhurāma -

Adverb -śambhurāmam -śambhurāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria