Declension table of ?śambhunityā

Deva

FeminineSingularDualPlural
Nominativeśambhunityā śambhunitye śambhunityāḥ
Vocativeśambhunitye śambhunitye śambhunityāḥ
Accusativeśambhunityām śambhunitye śambhunityāḥ
Instrumentalśambhunityayā śambhunityābhyām śambhunityābhiḥ
Dativeśambhunityāyai śambhunityābhyām śambhunityābhyaḥ
Ablativeśambhunityāyāḥ śambhunityābhyām śambhunityābhyaḥ
Genitiveśambhunityāyāḥ śambhunityayoḥ śambhunityānām
Locativeśambhunityāyām śambhunityayoḥ śambhunityāsu

Adverb -śambhunityam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria