Declension table of śambhunātha

Deva

MasculineSingularDualPlural
Nominativeśambhunāthaḥ śambhunāthau śambhunāthāḥ
Vocativeśambhunātha śambhunāthau śambhunāthāḥ
Accusativeśambhunātham śambhunāthau śambhunāthān
Instrumentalśambhunāthena śambhunāthābhyām śambhunāthaiḥ śambhunāthebhiḥ
Dativeśambhunāthāya śambhunāthābhyām śambhunāthebhyaḥ
Ablativeśambhunāthāt śambhunāthābhyām śambhunāthebhyaḥ
Genitiveśambhunāthasya śambhunāthayoḥ śambhunāthānām
Locativeśambhunāthe śambhunāthayoḥ śambhunātheṣu

Compound śambhunātha -

Adverb -śambhunātham -śambhunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria