Declension table of ?śambhukāntā

Deva

FeminineSingularDualPlural
Nominativeśambhukāntā śambhukānte śambhukāntāḥ
Vocativeśambhukānte śambhukānte śambhukāntāḥ
Accusativeśambhukāntām śambhukānte śambhukāntāḥ
Instrumentalśambhukāntayā śambhukāntābhyām śambhukāntābhiḥ
Dativeśambhukāntāyai śambhukāntābhyām śambhukāntābhyaḥ
Ablativeśambhukāntāyāḥ śambhukāntābhyām śambhukāntābhyaḥ
Genitiveśambhukāntāyāḥ śambhukāntayoḥ śambhukāntānām
Locativeśambhukāntāyām śambhukāntayoḥ śambhukāntāsu

Adverb -śambhukāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria