Declension table of ?śambhuhorāprakāśa

Deva

MasculineSingularDualPlural
Nominativeśambhuhorāprakāśaḥ śambhuhorāprakāśau śambhuhorāprakāśāḥ
Vocativeśambhuhorāprakāśa śambhuhorāprakāśau śambhuhorāprakāśāḥ
Accusativeśambhuhorāprakāśam śambhuhorāprakāśau śambhuhorāprakāśān
Instrumentalśambhuhorāprakāśena śambhuhorāprakāśābhyām śambhuhorāprakāśaiḥ śambhuhorāprakāśebhiḥ
Dativeśambhuhorāprakāśāya śambhuhorāprakāśābhyām śambhuhorāprakāśebhyaḥ
Ablativeśambhuhorāprakāśāt śambhuhorāprakāśābhyām śambhuhorāprakāśebhyaḥ
Genitiveśambhuhorāprakāśasya śambhuhorāprakāśayoḥ śambhuhorāprakāśānām
Locativeśambhuhorāprakāśe śambhuhorāprakāśayoḥ śambhuhorāprakāśeṣu

Compound śambhuhorāprakāśa -

Adverb -śambhuhorāprakāśam -śambhuhorāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria