Declension table of ?śambhugiri

Deva

MasculineSingularDualPlural
Nominativeśambhugiriḥ śambhugirī śambhugirayaḥ
Vocativeśambhugire śambhugirī śambhugirayaḥ
Accusativeśambhugirim śambhugirī śambhugirīn
Instrumentalśambhugiriṇā śambhugiribhyām śambhugiribhiḥ
Dativeśambhugiraye śambhugiribhyām śambhugiribhyaḥ
Ablativeśambhugireḥ śambhugiribhyām śambhugiribhyaḥ
Genitiveśambhugireḥ śambhugiryoḥ śambhugirīṇām
Locativeśambhugirau śambhugiryoḥ śambhugiriṣu

Compound śambhugiri -

Adverb -śambhugiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria