Declension table of ?śambhudāsa

Deva

MasculineSingularDualPlural
Nominativeśambhudāsaḥ śambhudāsau śambhudāsāḥ
Vocativeśambhudāsa śambhudāsau śambhudāsāḥ
Accusativeśambhudāsam śambhudāsau śambhudāsān
Instrumentalśambhudāsena śambhudāsābhyām śambhudāsaiḥ śambhudāsebhiḥ
Dativeśambhudāsāya śambhudāsābhyām śambhudāsebhyaḥ
Ablativeśambhudāsāt śambhudāsābhyām śambhudāsebhyaḥ
Genitiveśambhudāsasya śambhudāsayoḥ śambhudāsānām
Locativeśambhudāse śambhudāsayoḥ śambhudāseṣu

Compound śambhudāsa -

Adverb -śambhudāsam -śambhudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria