Declension table of ?śambhubhairava

Deva

MasculineSingularDualPlural
Nominativeśambhubhairavaḥ śambhubhairavau śambhubhairavāḥ
Vocativeśambhubhairava śambhubhairavau śambhubhairavāḥ
Accusativeśambhubhairavam śambhubhairavau śambhubhairavān
Instrumentalśambhubhairaveṇa śambhubhairavābhyām śambhubhairavaiḥ śambhubhairavebhiḥ
Dativeśambhubhairavāya śambhubhairavābhyām śambhubhairavebhyaḥ
Ablativeśambhubhairavāt śambhubhairavābhyām śambhubhairavebhyaḥ
Genitiveśambhubhairavasya śambhubhairavayoḥ śambhubhairavāṇām
Locativeśambhubhairave śambhubhairavayoḥ śambhubhairaveṣu

Compound śambhubhairava -

Adverb -śambhubhairavam -śambhubhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria