Declension table of ?śambhaviṣṭha

Deva

NeuterSingularDualPlural
Nominativeśambhaviṣṭham śambhaviṣṭhe śambhaviṣṭhāni
Vocativeśambhaviṣṭha śambhaviṣṭhe śambhaviṣṭhāni
Accusativeśambhaviṣṭham śambhaviṣṭhe śambhaviṣṭhāni
Instrumentalśambhaviṣṭhena śambhaviṣṭhābhyām śambhaviṣṭhaiḥ
Dativeśambhaviṣṭhāya śambhaviṣṭhābhyām śambhaviṣṭhebhyaḥ
Ablativeśambhaviṣṭhāt śambhaviṣṭhābhyām śambhaviṣṭhebhyaḥ
Genitiveśambhaviṣṭhasya śambhaviṣṭhayoḥ śambhaviṣṭhānām
Locativeśambhaviṣṭhe śambhaviṣṭhayoḥ śambhaviṣṭheṣu

Compound śambhaviṣṭha -

Adverb -śambhaviṣṭham -śambhaviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria