Declension table of ?śambhaviṣṭha

Deva

MasculineSingularDualPlural
Nominativeśambhaviṣṭhaḥ śambhaviṣṭhau śambhaviṣṭhāḥ
Vocativeśambhaviṣṭha śambhaviṣṭhau śambhaviṣṭhāḥ
Accusativeśambhaviṣṭham śambhaviṣṭhau śambhaviṣṭhān
Instrumentalśambhaviṣṭhena śambhaviṣṭhābhyām śambhaviṣṭhaiḥ śambhaviṣṭhebhiḥ
Dativeśambhaviṣṭhāya śambhaviṣṭhābhyām śambhaviṣṭhebhyaḥ
Ablativeśambhaviṣṭhāt śambhaviṣṭhābhyām śambhaviṣṭhebhyaḥ
Genitiveśambhaviṣṭhasya śambhaviṣṭhayoḥ śambhaviṣṭhānām
Locativeśambhaviṣṭhe śambhaviṣṭhayoḥ śambhaviṣṭheṣu

Compound śambhaviṣṭha -

Adverb -śambhaviṣṭham -śambhaviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria